A 469-26 Aparādhabhañjanastotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 469/26
Title: Aparādhabhañjanastotra
Dimensions: 20.6 x 7.9 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/142
Remarks:
Reel No. A 469-26 Inventory No. 3635
Title Aparādhabhañjanastotra
Remarks ascribed to the Rudrayāmala
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 20.6 x 7.9 cm
Folios 4
Lines per Folio 3
Foliation figures in the lower right-hand margin under the word rāmaḥ of the verso
Place of Deposit NAK
Accession No. 2/142
Manuscript Features
Excerpts
«Complete transcript:»
śrīgaṇeśāya namaḥ || ||
na dhyātaṃ caraṇāṃbujaṃ na ca kṛtaṃ sāṣṭāṃgapātan namaḥ
śrotreṇāpi guṇānuvādacaritaṃ naiva śrutan na tvacā ||
spṛṣṭa(!) kvāpi tavānuvṛttikuśalaṃ tvatpādajaṃ vā rajaḥ
kṣantavyo janani tvayāham asite mūḍho parādhākulaḥ || 1 ||
rūpaṃ mohavimohanaṃ sukhamayaṃ nālokitaṃ cakṣuṣā
nālīḍhaṃ rasanendriyeṇa madhuraṃ pādābhiṣekaṃ payaḥ ||
nāghrātaṃ caraṇāravindayugalaṃ nirmālyam āsvāditaṃ
kṣantavyo janani tvayāham asite mūḍho parādhākulaḥ || 2
nāma (brahmaśiveti) tāpasamanaṃ vācā na saṃbhāṣitaṃ
pāṇibhyāṃ na samāhṛtaṃ ca kusumaṃ dhūpārghyadīpādikam ||
padbhyām eva bhavārṇavaikataraṇīs tīrthāṭanan no kṛtaṃ
kṣantavyo janani tvayāham asite mūḍho parādhākulaḥ || 3 ||
neṣṭaṃ yāgavidhau yathoktavidhinā cittaṃ samādhau tathā
sandhāyākhiladaivate sakaruṇe svapne na nāma smṛtam ||
cāṃcalyaṃ manasas sadaiva hṛdayaṃ kāṭhinyam ālaṃbyate
kṣaṃtavyo janani tvayāham asite mūḍho parādhākulaḥ || 4 ||
snātan naiva surāpagāsuvimale toye śivo nārcito
viṣṇor yat paramaṃ padaṃ parita taṃ bhaktyā na cārādhitam ||
vedabrahmaṣaḍaṃgasāṃgam akhilaṃ nādhītam adhyāpitaṃ
kṣantavyo janani tvayāham asite mūḍho parādhākulaḥ || 5 ||
iti śrīrudrayāmale aparādhabhaṃjanastotram || ||
śubham || || (fol. 1v1–4r3)
Microfilm Details
Reel No. A 469/26
Date of Filming 25-12-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 16-03-2009
Bibliography